Declension table of ?sāyaṃsūrya

Deva

MasculineSingularDualPlural
Nominativesāyaṃsūryaḥ sāyaṃsūryau sāyaṃsūryāḥ
Vocativesāyaṃsūrya sāyaṃsūryau sāyaṃsūryāḥ
Accusativesāyaṃsūryam sāyaṃsūryau sāyaṃsūryān
Instrumentalsāyaṃsūryeṇa sāyaṃsūryābhyām sāyaṃsūryaiḥ sāyaṃsūryebhiḥ
Dativesāyaṃsūryāya sāyaṃsūryābhyām sāyaṃsūryebhyaḥ
Ablativesāyaṃsūryāt sāyaṃsūryābhyām sāyaṃsūryebhyaḥ
Genitivesāyaṃsūryasya sāyaṃsūryayoḥ sāyaṃsūryāṇām
Locativesāyaṃsūrye sāyaṃsūryayoḥ sāyaṃsūryeṣu

Compound sāyaṃsūrya -

Adverb -sāyaṃsūryam -sāyaṃsūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria