Declension table of ?sāyaṃsandhyādevatā

Deva

FeminineSingularDualPlural
Nominativesāyaṃsandhyādevatā sāyaṃsandhyādevate sāyaṃsandhyādevatāḥ
Vocativesāyaṃsandhyādevate sāyaṃsandhyādevate sāyaṃsandhyādevatāḥ
Accusativesāyaṃsandhyādevatām sāyaṃsandhyādevate sāyaṃsandhyādevatāḥ
Instrumentalsāyaṃsandhyādevatayā sāyaṃsandhyādevatābhyām sāyaṃsandhyādevatābhiḥ
Dativesāyaṃsandhyādevatāyai sāyaṃsandhyādevatābhyām sāyaṃsandhyādevatābhyaḥ
Ablativesāyaṃsandhyādevatāyāḥ sāyaṃsandhyādevatābhyām sāyaṃsandhyādevatābhyaḥ
Genitivesāyaṃsandhyādevatāyāḥ sāyaṃsandhyādevatayoḥ sāyaṃsandhyādevatānām
Locativesāyaṃsandhyādevatāyām sāyaṃsandhyādevatayoḥ sāyaṃsandhyādevatāsu

Adverb -sāyaṃsandhyādevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria