Declension table of ?sāyannivāsa

Deva

MasculineSingularDualPlural
Nominativesāyannivāsaḥ sāyannivāsau sāyannivāsāḥ
Vocativesāyannivāsa sāyannivāsau sāyannivāsāḥ
Accusativesāyannivāsam sāyannivāsau sāyannivāsān
Instrumentalsāyannivāsena sāyannivāsābhyām sāyannivāsaiḥ sāyannivāsebhiḥ
Dativesāyannivāsāya sāyannivāsābhyām sāyannivāsebhyaḥ
Ablativesāyannivāsāt sāyannivāsābhyām sāyannivāsebhyaḥ
Genitivesāyannivāsasya sāyannivāsayoḥ sāyannivāsānām
Locativesāyannivāse sāyannivāsayoḥ sāyannivāseṣu

Compound sāyannivāsa -

Adverb -sāyannivāsam -sāyannivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria