Declension table of ?sāyaṅkālikā

Deva

FeminineSingularDualPlural
Nominativesāyaṅkālikā sāyaṅkālike sāyaṅkālikāḥ
Vocativesāyaṅkālike sāyaṅkālike sāyaṅkālikāḥ
Accusativesāyaṅkālikām sāyaṅkālike sāyaṅkālikāḥ
Instrumentalsāyaṅkālikayā sāyaṅkālikābhyām sāyaṅkālikābhiḥ
Dativesāyaṅkālikāyai sāyaṅkālikābhyām sāyaṅkālikābhyaḥ
Ablativesāyaṅkālikāyāḥ sāyaṅkālikābhyām sāyaṅkālikābhyaḥ
Genitivesāyaṅkālikāyāḥ sāyaṅkālikayoḥ sāyaṅkālikānām
Locativesāyaṅkālikāyām sāyaṅkālikayoḥ sāyaṅkālikāsu

Adverb -sāyaṅkālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria