Declension table of ?sāyaṅkālika

Deva

NeuterSingularDualPlural
Nominativesāyaṅkālikam sāyaṅkālike sāyaṅkālikāni
Vocativesāyaṅkālika sāyaṅkālike sāyaṅkālikāni
Accusativesāyaṅkālikam sāyaṅkālike sāyaṅkālikāni
Instrumentalsāyaṅkālikena sāyaṅkālikābhyām sāyaṅkālikaiḥ
Dativesāyaṅkālikāya sāyaṅkālikābhyām sāyaṅkālikebhyaḥ
Ablativesāyaṅkālikāt sāyaṅkālikābhyām sāyaṅkālikebhyaḥ
Genitivesāyaṅkālikasya sāyaṅkālikayoḥ sāyaṅkālikānām
Locativesāyaṅkālike sāyaṅkālikayoḥ sāyaṅkālikeṣu

Compound sāyaṅkālika -

Adverb -sāyaṅkālikam -sāyaṅkālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria