Declension table of ?sāyaṅkālīna

Deva

NeuterSingularDualPlural
Nominativesāyaṅkālīnam sāyaṅkālīne sāyaṅkālīnāni
Vocativesāyaṅkālīna sāyaṅkālīne sāyaṅkālīnāni
Accusativesāyaṅkālīnam sāyaṅkālīne sāyaṅkālīnāni
Instrumentalsāyaṅkālīnena sāyaṅkālīnābhyām sāyaṅkālīnaiḥ
Dativesāyaṅkālīnāya sāyaṅkālīnābhyām sāyaṅkālīnebhyaḥ
Ablativesāyaṅkālīnāt sāyaṅkālīnābhyām sāyaṅkālīnebhyaḥ
Genitivesāyaṅkālīnasya sāyaṅkālīnayoḥ sāyaṅkālīnānām
Locativesāyaṅkālīne sāyaṅkālīnayoḥ sāyaṅkālīneṣu

Compound sāyaṅkālīna -

Adverb -sāyaṅkālīnam -sāyaṅkālīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria