Declension table of ?sāyaṅkālīna

Deva

MasculineSingularDualPlural
Nominativesāyaṅkālīnaḥ sāyaṅkālīnau sāyaṅkālīnāḥ
Vocativesāyaṅkālīna sāyaṅkālīnau sāyaṅkālīnāḥ
Accusativesāyaṅkālīnam sāyaṅkālīnau sāyaṅkālīnān
Instrumentalsāyaṅkālīnena sāyaṅkālīnābhyām sāyaṅkālīnaiḥ sāyaṅkālīnebhiḥ
Dativesāyaṅkālīnāya sāyaṅkālīnābhyām sāyaṅkālīnebhyaḥ
Ablativesāyaṅkālīnāt sāyaṅkālīnābhyām sāyaṅkālīnebhyaḥ
Genitivesāyaṅkālīnasya sāyaṅkālīnayoḥ sāyaṅkālīnānām
Locativesāyaṅkālīne sāyaṅkālīnayoḥ sāyaṅkālīneṣu

Compound sāyaṅkālīna -

Adverb -sāyaṅkālīnam -sāyaṅkālīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria