Declension table of ?sāyaṅkāla

Deva

NeuterSingularDualPlural
Nominativesāyaṅkālam sāyaṅkāle sāyaṅkālāni
Vocativesāyaṅkāla sāyaṅkāle sāyaṅkālāni
Accusativesāyaṅkālam sāyaṅkāle sāyaṅkālāni
Instrumentalsāyaṅkālena sāyaṅkālābhyām sāyaṅkālaiḥ
Dativesāyaṅkālāya sāyaṅkālābhyām sāyaṅkālebhyaḥ
Ablativesāyaṅkālāt sāyaṅkālābhyām sāyaṅkālebhyaḥ
Genitivesāyaṅkālasya sāyaṅkālayoḥ sāyaṅkālānām
Locativesāyaṅkāle sāyaṅkālayoḥ sāyaṅkāleṣu

Compound sāyaṅkāla -

Adverb -sāyaṅkālam -sāyaṅkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria