Declension table of ?sāyaṅgoṣṭha

Deva

NeuterSingularDualPlural
Nominativesāyaṅgoṣṭham sāyaṅgoṣṭhe sāyaṅgoṣṭhāni
Vocativesāyaṅgoṣṭha sāyaṅgoṣṭhe sāyaṅgoṣṭhāni
Accusativesāyaṅgoṣṭham sāyaṅgoṣṭhe sāyaṅgoṣṭhāni
Instrumentalsāyaṅgoṣṭhena sāyaṅgoṣṭhābhyām sāyaṅgoṣṭhaiḥ
Dativesāyaṅgoṣṭhāya sāyaṅgoṣṭhābhyām sāyaṅgoṣṭhebhyaḥ
Ablativesāyaṅgoṣṭhāt sāyaṅgoṣṭhābhyām sāyaṅgoṣṭhebhyaḥ
Genitivesāyaṅgoṣṭhasya sāyaṅgoṣṭhayoḥ sāyaṅgoṣṭhānām
Locativesāyaṅgoṣṭhe sāyaṅgoṣṭhayoḥ sāyaṅgoṣṭheṣu

Compound sāyaṅgoṣṭha -

Adverb -sāyaṅgoṣṭham -sāyaṅgoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria