Declension table of ?sāyaṅgoṣṭha

Deva

MasculineSingularDualPlural
Nominativesāyaṅgoṣṭhaḥ sāyaṅgoṣṭhau sāyaṅgoṣṭhāḥ
Vocativesāyaṅgoṣṭha sāyaṅgoṣṭhau sāyaṅgoṣṭhāḥ
Accusativesāyaṅgoṣṭham sāyaṅgoṣṭhau sāyaṅgoṣṭhān
Instrumentalsāyaṅgoṣṭhena sāyaṅgoṣṭhābhyām sāyaṅgoṣṭhaiḥ sāyaṅgoṣṭhebhiḥ
Dativesāyaṅgoṣṭhāya sāyaṅgoṣṭhābhyām sāyaṅgoṣṭhebhyaḥ
Ablativesāyaṅgoṣṭhāt sāyaṅgoṣṭhābhyām sāyaṅgoṣṭhebhyaḥ
Genitivesāyaṅgoṣṭhasya sāyaṅgoṣṭhayoḥ sāyaṅgoṣṭhānām
Locativesāyaṅgoṣṭhe sāyaṅgoṣṭhayoḥ sāyaṅgoṣṭheṣu

Compound sāyaṅgoṣṭha -

Adverb -sāyaṅgoṣṭham -sāyaṅgoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria