Declension table of ?sāyandugdha

Deva

NeuterSingularDualPlural
Nominativesāyandugdham sāyandugdhe sāyandugdhāni
Vocativesāyandugdha sāyandugdhe sāyandugdhāni
Accusativesāyandugdham sāyandugdhe sāyandugdhāni
Instrumentalsāyandugdhena sāyandugdhābhyām sāyandugdhaiḥ
Dativesāyandugdhāya sāyandugdhābhyām sāyandugdhebhyaḥ
Ablativesāyandugdhāt sāyandugdhābhyām sāyandugdhebhyaḥ
Genitivesāyandugdhasya sāyandugdhayoḥ sāyandugdhānām
Locativesāyandugdhe sāyandugdhayoḥ sāyandugdheṣu

Compound sāyandugdha -

Adverb -sāyandugdham -sāyandugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria