Declension table of ?sāvya

Deva

NeuterSingularDualPlural
Nominativesāvyam sāvye sāvyāni
Vocativesāvya sāvye sāvyāni
Accusativesāvyam sāvye sāvyāni
Instrumentalsāvyena sāvyābhyām sāvyaiḥ
Dativesāvyāya sāvyābhyām sāvyebhyaḥ
Ablativesāvyāt sāvyābhyām sāvyebhyaḥ
Genitivesāvyasya sāvyayoḥ sāvyānām
Locativesāvye sāvyayoḥ sāvyeṣu

Compound sāvya -

Adverb -sāvyam -sāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria