Declension table of ?sāvitrīvratapūjākathā

Deva

FeminineSingularDualPlural
Nominativesāvitrīvratapūjākathā sāvitrīvratapūjākathe sāvitrīvratapūjākathāḥ
Vocativesāvitrīvratapūjākathe sāvitrīvratapūjākathe sāvitrīvratapūjākathāḥ
Accusativesāvitrīvratapūjākathām sāvitrīvratapūjākathe sāvitrīvratapūjākathāḥ
Instrumentalsāvitrīvratapūjākathayā sāvitrīvratapūjākathābhyām sāvitrīvratapūjākathābhiḥ
Dativesāvitrīvratapūjākathāyai sāvitrīvratapūjākathābhyām sāvitrīvratapūjākathābhyaḥ
Ablativesāvitrīvratapūjākathāyāḥ sāvitrīvratapūjākathābhyām sāvitrīvratapūjākathābhyaḥ
Genitivesāvitrīvratapūjākathāyāḥ sāvitrīvratapūjākathayoḥ sāvitrīvratapūjākathānām
Locativesāvitrīvratapūjākathāyām sāvitrīvratapūjākathayoḥ sāvitrīvratapūjākathāsu

Adverb -sāvitrīvratapūjākatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria