Declension table of ?sāvitrīvratakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāvitrīvratakam | sāvitrīvratake | sāvitrīvratakāni |
Vocative | sāvitrīvrataka | sāvitrīvratake | sāvitrīvratakāni |
Accusative | sāvitrīvratakam | sāvitrīvratake | sāvitrīvratakāni |
Instrumental | sāvitrīvratakena | sāvitrīvratakābhyām | sāvitrīvratakaiḥ |
Dative | sāvitrīvratakāya | sāvitrīvratakābhyām | sāvitrīvratakebhyaḥ |
Ablative | sāvitrīvratakāt | sāvitrīvratakābhyām | sāvitrīvratakebhyaḥ |
Genitive | sāvitrīvratakasya | sāvitrīvratakayoḥ | sāvitrīvratakānām |
Locative | sāvitrīvratake | sāvitrīvratakayoḥ | sāvitrīvratakeṣu |