Declension table of ?sāvitrīvrataka

Deva

NeuterSingularDualPlural
Nominativesāvitrīvratakam sāvitrīvratake sāvitrīvratakāni
Vocativesāvitrīvrataka sāvitrīvratake sāvitrīvratakāni
Accusativesāvitrīvratakam sāvitrīvratake sāvitrīvratakāni
Instrumentalsāvitrīvratakena sāvitrīvratakābhyām sāvitrīvratakaiḥ
Dativesāvitrīvratakāya sāvitrīvratakābhyām sāvitrīvratakebhyaḥ
Ablativesāvitrīvratakāt sāvitrīvratakābhyām sāvitrīvratakebhyaḥ
Genitivesāvitrīvratakasya sāvitrīvratakayoḥ sāvitrīvratakānām
Locativesāvitrīvratake sāvitrīvratakayoḥ sāvitrīvratakeṣu

Compound sāvitrīvrataka -

Adverb -sāvitrīvratakam -sāvitrīvratakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria