Declension table of ?sāvitrīsūtra

Deva

NeuterSingularDualPlural
Nominativesāvitrīsūtram sāvitrīsūtre sāvitrīsūtrāṇi
Vocativesāvitrīsūtra sāvitrīsūtre sāvitrīsūtrāṇi
Accusativesāvitrīsūtram sāvitrīsūtre sāvitrīsūtrāṇi
Instrumentalsāvitrīsūtreṇa sāvitrīsūtrābhyām sāvitrīsūtraiḥ
Dativesāvitrīsūtrāya sāvitrīsūtrābhyām sāvitrīsūtrebhyaḥ
Ablativesāvitrīsūtrāt sāvitrīsūtrābhyām sāvitrīsūtrebhyaḥ
Genitivesāvitrīsūtrasya sāvitrīsūtrayoḥ sāvitrīsūtrāṇām
Locativesāvitrīsūtre sāvitrīsūtrayoḥ sāvitrīsūtreṣu

Compound sāvitrīsūtra -

Adverb -sāvitrīsūtram -sāvitrīsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria