Declension table of ?sāvitrīparibhraṣṭā

Deva

FeminineSingularDualPlural
Nominativesāvitrīparibhraṣṭā sāvitrīparibhraṣṭe sāvitrīparibhraṣṭāḥ
Vocativesāvitrīparibhraṣṭe sāvitrīparibhraṣṭe sāvitrīparibhraṣṭāḥ
Accusativesāvitrīparibhraṣṭām sāvitrīparibhraṣṭe sāvitrīparibhraṣṭāḥ
Instrumentalsāvitrīparibhraṣṭayā sāvitrīparibhraṣṭābhyām sāvitrīparibhraṣṭābhiḥ
Dativesāvitrīparibhraṣṭāyai sāvitrīparibhraṣṭābhyām sāvitrīparibhraṣṭābhyaḥ
Ablativesāvitrīparibhraṣṭāyāḥ sāvitrīparibhraṣṭābhyām sāvitrīparibhraṣṭābhyaḥ
Genitivesāvitrīparibhraṣṭāyāḥ sāvitrīparibhraṣṭayoḥ sāvitrīparibhraṣṭānām
Locativesāvitrīparibhraṣṭāyām sāvitrīparibhraṣṭayoḥ sāvitrīparibhraṣṭāsu

Adverb -sāvitrīparibhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria