Declension table of ?sāvitravat

Deva

NeuterSingularDualPlural
Nominativesāvitravat sāvitravantī sāvitravatī sāvitravanti
Vocativesāvitravat sāvitravantī sāvitravatī sāvitravanti
Accusativesāvitravat sāvitravantī sāvitravatī sāvitravanti
Instrumentalsāvitravatā sāvitravadbhyām sāvitravadbhiḥ
Dativesāvitravate sāvitravadbhyām sāvitravadbhyaḥ
Ablativesāvitravataḥ sāvitravadbhyām sāvitravadbhyaḥ
Genitivesāvitravataḥ sāvitravatoḥ sāvitravatām
Locativesāvitravati sāvitravatoḥ sāvitravatsu

Adverb -sāvitravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria