Declension table of ?sāvitravatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāvitravān | sāvitravantau | sāvitravantaḥ |
Vocative | sāvitravan | sāvitravantau | sāvitravantaḥ |
Accusative | sāvitravantam | sāvitravantau | sāvitravataḥ |
Instrumental | sāvitravatā | sāvitravadbhyām | sāvitravadbhiḥ |
Dative | sāvitravate | sāvitravadbhyām | sāvitravadbhyaḥ |
Ablative | sāvitravataḥ | sāvitravadbhyām | sāvitravadbhyaḥ |
Genitive | sāvitravataḥ | sāvitravatoḥ | sāvitravatām |
Locative | sāvitravati | sāvitravatoḥ | sāvitravatsu |