Declension table of ?sāvitravat

Deva

MasculineSingularDualPlural
Nominativesāvitravān sāvitravantau sāvitravantaḥ
Vocativesāvitravan sāvitravantau sāvitravantaḥ
Accusativesāvitravantam sāvitravantau sāvitravataḥ
Instrumentalsāvitravatā sāvitravadbhyām sāvitravadbhiḥ
Dativesāvitravate sāvitravadbhyām sāvitravadbhyaḥ
Ablativesāvitravataḥ sāvitravadbhyām sāvitravadbhyaḥ
Genitivesāvitravataḥ sāvitravatoḥ sāvitravatām
Locativesāvitravati sāvitravatoḥ sāvitravatsu

Compound sāvitravat -

Adverb -sāvitravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria