Declension table of ?sāvitrāgniprayoga

Deva

MasculineSingularDualPlural
Nominativesāvitrāgniprayogaḥ sāvitrāgniprayogau sāvitrāgniprayogāḥ
Vocativesāvitrāgniprayoga sāvitrāgniprayogau sāvitrāgniprayogāḥ
Accusativesāvitrāgniprayogam sāvitrāgniprayogau sāvitrāgniprayogān
Instrumentalsāvitrāgniprayogeṇa sāvitrāgniprayogābhyām sāvitrāgniprayogaiḥ sāvitrāgniprayogebhiḥ
Dativesāvitrāgniprayogāya sāvitrāgniprayogābhyām sāvitrāgniprayogebhyaḥ
Ablativesāvitrāgniprayogāt sāvitrāgniprayogābhyām sāvitrāgniprayogebhyaḥ
Genitivesāvitrāgniprayogasya sāvitrāgniprayogayoḥ sāvitrāgniprayogāṇām
Locativesāvitrāgniprayoge sāvitrāgniprayogayoḥ sāvitrāgniprayogeṣu

Compound sāvitrāgniprayoga -

Adverb -sāvitrāgniprayogam -sāvitrāgniprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria