Declension table of ?sāvitrādiprayogavṛtti

Deva

FeminineSingularDualPlural
Nominativesāvitrādiprayogavṛttiḥ sāvitrādiprayogavṛttī sāvitrādiprayogavṛttayaḥ
Vocativesāvitrādiprayogavṛtte sāvitrādiprayogavṛttī sāvitrādiprayogavṛttayaḥ
Accusativesāvitrādiprayogavṛttim sāvitrādiprayogavṛttī sāvitrādiprayogavṛttīḥ
Instrumentalsāvitrādiprayogavṛttyā sāvitrādiprayogavṛttibhyām sāvitrādiprayogavṛttibhiḥ
Dativesāvitrādiprayogavṛttyai sāvitrādiprayogavṛttaye sāvitrādiprayogavṛttibhyām sāvitrādiprayogavṛttibhyaḥ
Ablativesāvitrādiprayogavṛttyāḥ sāvitrādiprayogavṛtteḥ sāvitrādiprayogavṛttibhyām sāvitrādiprayogavṛttibhyaḥ
Genitivesāvitrādiprayogavṛttyāḥ sāvitrādiprayogavṛtteḥ sāvitrādiprayogavṛttyoḥ sāvitrādiprayogavṛttīnām
Locativesāvitrādiprayogavṛttyām sāvitrādiprayogavṛttau sāvitrādiprayogavṛttyoḥ sāvitrādiprayogavṛttiṣu

Compound sāvitrādiprayogavṛtti -

Adverb -sāvitrādiprayogavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria