Declension table of ?sāvitrādikāṭhakacayana

Deva

NeuterSingularDualPlural
Nominativesāvitrādikāṭhakacayanam sāvitrādikāṭhakacayane sāvitrādikāṭhakacayanāni
Vocativesāvitrādikāṭhakacayana sāvitrādikāṭhakacayane sāvitrādikāṭhakacayanāni
Accusativesāvitrādikāṭhakacayanam sāvitrādikāṭhakacayane sāvitrādikāṭhakacayanāni
Instrumentalsāvitrādikāṭhakacayanena sāvitrādikāṭhakacayanābhyām sāvitrādikāṭhakacayanaiḥ
Dativesāvitrādikāṭhakacayanāya sāvitrādikāṭhakacayanābhyām sāvitrādikāṭhakacayanebhyaḥ
Ablativesāvitrādikāṭhakacayanāt sāvitrādikāṭhakacayanābhyām sāvitrādikāṭhakacayanebhyaḥ
Genitivesāvitrādikāṭhakacayanasya sāvitrādikāṭhakacayanayoḥ sāvitrādikāṭhakacayanānām
Locativesāvitrādikāṭhakacayane sāvitrādikāṭhakacayanayoḥ sāvitrādikāṭhakacayaneṣu

Compound sāvitrādikāṭhakacayana -

Adverb -sāvitrādikāṭhakacayanam -sāvitrādikāṭhakacayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria