Declension table of ?sāvika

Deva

NeuterSingularDualPlural
Nominativesāvikam sāvike sāvikāni
Vocativesāvika sāvike sāvikāni
Accusativesāvikam sāvike sāvikāni
Instrumentalsāvikena sāvikābhyām sāvikaiḥ
Dativesāvikāya sāvikābhyām sāvikebhyaḥ
Ablativesāvikāt sāvikābhyām sāvikebhyaḥ
Genitivesāvikasya sāvikayoḥ sāvikānām
Locativesāvike sāvikayoḥ sāvikeṣu

Compound sāvika -

Adverb -sāvikam -sāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria