Declension table of ?sāvika

Deva

MasculineSingularDualPlural
Nominativesāvikaḥ sāvikau sāvikāḥ
Vocativesāvika sāvikau sāvikāḥ
Accusativesāvikam sāvikau sāvikān
Instrumentalsāvikena sāvikābhyām sāvikaiḥ sāvikebhiḥ
Dativesāvikāya sāvikābhyām sāvikebhyaḥ
Ablativesāvikāt sāvikābhyām sāvikebhyaḥ
Genitivesāvikasya sāvikayoḥ sāvikānām
Locativesāvike sāvikayoḥ sāvikeṣu

Compound sāvika -

Adverb -sāvikam -sāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria