Declension table of ?sāviṣkāra

Deva

NeuterSingularDualPlural
Nominativesāviṣkāram sāviṣkāre sāviṣkārāṇi
Vocativesāviṣkāra sāviṣkāre sāviṣkārāṇi
Accusativesāviṣkāram sāviṣkāre sāviṣkārāṇi
Instrumentalsāviṣkāreṇa sāviṣkārābhyām sāviṣkāraiḥ
Dativesāviṣkārāya sāviṣkārābhyām sāviṣkārebhyaḥ
Ablativesāviṣkārāt sāviṣkārābhyām sāviṣkārebhyaḥ
Genitivesāviṣkārasya sāviṣkārayoḥ sāviṣkārāṇām
Locativesāviṣkāre sāviṣkārayoḥ sāviṣkāreṣu

Compound sāviṣkāra -

Adverb -sāviṣkāram -sāviṣkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria