Declension table of ?sāviṣkāra

Deva

MasculineSingularDualPlural
Nominativesāviṣkāraḥ sāviṣkārau sāviṣkārāḥ
Vocativesāviṣkāra sāviṣkārau sāviṣkārāḥ
Accusativesāviṣkāram sāviṣkārau sāviṣkārān
Instrumentalsāviṣkāreṇa sāviṣkārābhyām sāviṣkāraiḥ sāviṣkārebhiḥ
Dativesāviṣkārāya sāviṣkārābhyām sāviṣkārebhyaḥ
Ablativesāviṣkārāt sāviṣkārābhyām sāviṣkārebhyaḥ
Genitivesāviṣkārasya sāviṣkārayoḥ sāviṣkārāṇām
Locativesāviṣkāre sāviṣkārayoḥ sāviṣkāreṣu

Compound sāviṣkāra -

Adverb -sāviṣkāram -sāviṣkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria