Declension table of ?sāvaśeṣajīvitā

Deva

FeminineSingularDualPlural
Nominativesāvaśeṣajīvitā sāvaśeṣajīvite sāvaśeṣajīvitāḥ
Vocativesāvaśeṣajīvite sāvaśeṣajīvite sāvaśeṣajīvitāḥ
Accusativesāvaśeṣajīvitām sāvaśeṣajīvite sāvaśeṣajīvitāḥ
Instrumentalsāvaśeṣajīvitayā sāvaśeṣajīvitābhyām sāvaśeṣajīvitābhiḥ
Dativesāvaśeṣajīvitāyai sāvaśeṣajīvitābhyām sāvaśeṣajīvitābhyaḥ
Ablativesāvaśeṣajīvitāyāḥ sāvaśeṣajīvitābhyām sāvaśeṣajīvitābhyaḥ
Genitivesāvaśeṣajīvitāyāḥ sāvaśeṣajīvitayoḥ sāvaśeṣajīvitānām
Locativesāvaśeṣajīvitāyām sāvaśeṣajīvitayoḥ sāvaśeṣajīvitāsu

Adverb -sāvaśeṣajīvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria