Declension table of ?sāvaśeṣajīvitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāvaśeṣajīvitā | sāvaśeṣajīvite | sāvaśeṣajīvitāḥ |
Vocative | sāvaśeṣajīvite | sāvaśeṣajīvite | sāvaśeṣajīvitāḥ |
Accusative | sāvaśeṣajīvitām | sāvaśeṣajīvite | sāvaśeṣajīvitāḥ |
Instrumental | sāvaśeṣajīvitayā | sāvaśeṣajīvitābhyām | sāvaśeṣajīvitābhiḥ |
Dative | sāvaśeṣajīvitāyai | sāvaśeṣajīvitābhyām | sāvaśeṣajīvitābhyaḥ |
Ablative | sāvaśeṣajīvitāyāḥ | sāvaśeṣajīvitābhyām | sāvaśeṣajīvitābhyaḥ |
Genitive | sāvaśeṣajīvitāyāḥ | sāvaśeṣajīvitayoḥ | sāvaśeṣajīvitānām |
Locative | sāvaśeṣajīvitāyām | sāvaśeṣajīvitayoḥ | sāvaśeṣajīvitāsu |