Declension table of ?sāvaśeṣajīvita

Deva

NeuterSingularDualPlural
Nominativesāvaśeṣajīvitam sāvaśeṣajīvite sāvaśeṣajīvitāni
Vocativesāvaśeṣajīvita sāvaśeṣajīvite sāvaśeṣajīvitāni
Accusativesāvaśeṣajīvitam sāvaśeṣajīvite sāvaśeṣajīvitāni
Instrumentalsāvaśeṣajīvitena sāvaśeṣajīvitābhyām sāvaśeṣajīvitaiḥ
Dativesāvaśeṣajīvitāya sāvaśeṣajīvitābhyām sāvaśeṣajīvitebhyaḥ
Ablativesāvaśeṣajīvitāt sāvaśeṣajīvitābhyām sāvaśeṣajīvitebhyaḥ
Genitivesāvaśeṣajīvitasya sāvaśeṣajīvitayoḥ sāvaśeṣajīvitānām
Locativesāvaśeṣajīvite sāvaśeṣajīvitayoḥ sāvaśeṣajīviteṣu

Compound sāvaśeṣajīvita -

Adverb -sāvaśeṣajīvitam -sāvaśeṣajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria