Declension table of ?sāvaśeṣabandhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāvaśeṣabandhanam | sāvaśeṣabandhane | sāvaśeṣabandhanāni |
Vocative | sāvaśeṣabandhana | sāvaśeṣabandhane | sāvaśeṣabandhanāni |
Accusative | sāvaśeṣabandhanam | sāvaśeṣabandhane | sāvaśeṣabandhanāni |
Instrumental | sāvaśeṣabandhanena | sāvaśeṣabandhanābhyām | sāvaśeṣabandhanaiḥ |
Dative | sāvaśeṣabandhanāya | sāvaśeṣabandhanābhyām | sāvaśeṣabandhanebhyaḥ |
Ablative | sāvaśeṣabandhanāt | sāvaśeṣabandhanābhyām | sāvaśeṣabandhanebhyaḥ |
Genitive | sāvaśeṣabandhanasya | sāvaśeṣabandhanayoḥ | sāvaśeṣabandhanānām |
Locative | sāvaśeṣabandhane | sāvaśeṣabandhanayoḥ | sāvaśeṣabandhaneṣu |