Declension table of ?sāvaraṇa

Deva

NeuterSingularDualPlural
Nominativesāvaraṇam sāvaraṇe sāvaraṇāni
Vocativesāvaraṇa sāvaraṇe sāvaraṇāni
Accusativesāvaraṇam sāvaraṇe sāvaraṇāni
Instrumentalsāvaraṇena sāvaraṇābhyām sāvaraṇaiḥ
Dativesāvaraṇāya sāvaraṇābhyām sāvaraṇebhyaḥ
Ablativesāvaraṇāt sāvaraṇābhyām sāvaraṇebhyaḥ
Genitivesāvaraṇasya sāvaraṇayoḥ sāvaraṇānām
Locativesāvaraṇe sāvaraṇayoḥ sāvaraṇeṣu

Compound sāvaraṇa -

Adverb -sāvaraṇam -sāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria