Declension table of ?sāvaraṇa

Deva

MasculineSingularDualPlural
Nominativesāvaraṇaḥ sāvaraṇau sāvaraṇāḥ
Vocativesāvaraṇa sāvaraṇau sāvaraṇāḥ
Accusativesāvaraṇam sāvaraṇau sāvaraṇān
Instrumentalsāvaraṇena sāvaraṇābhyām sāvaraṇaiḥ sāvaraṇebhiḥ
Dativesāvaraṇāya sāvaraṇābhyām sāvaraṇebhyaḥ
Ablativesāvaraṇāt sāvaraṇābhyām sāvaraṇebhyaḥ
Genitivesāvaraṇasya sāvaraṇayoḥ sāvaraṇānām
Locativesāvaraṇe sāvaraṇayoḥ sāvaraṇeṣu

Compound sāvaraṇa -

Adverb -sāvaraṇam -sāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria