Declension table of ?sāvarṇika

Deva

MasculineSingularDualPlural
Nominativesāvarṇikaḥ sāvarṇikau sāvarṇikāḥ
Vocativesāvarṇika sāvarṇikau sāvarṇikāḥ
Accusativesāvarṇikam sāvarṇikau sāvarṇikān
Instrumentalsāvarṇikena sāvarṇikābhyām sāvarṇikaiḥ sāvarṇikebhiḥ
Dativesāvarṇikāya sāvarṇikābhyām sāvarṇikebhyaḥ
Ablativesāvarṇikāt sāvarṇikābhyām sāvarṇikebhyaḥ
Genitivesāvarṇikasya sāvarṇikayoḥ sāvarṇikānām
Locativesāvarṇike sāvarṇikayoḥ sāvarṇikeṣu

Compound sāvarṇika -

Adverb -sāvarṇikam -sāvarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria