Declension table of ?sāvarṇalakṣya

Deva

NeuterSingularDualPlural
Nominativesāvarṇalakṣyam sāvarṇalakṣye sāvarṇalakṣyāṇi
Vocativesāvarṇalakṣya sāvarṇalakṣye sāvarṇalakṣyāṇi
Accusativesāvarṇalakṣyam sāvarṇalakṣye sāvarṇalakṣyāṇi
Instrumentalsāvarṇalakṣyeṇa sāvarṇalakṣyābhyām sāvarṇalakṣyaiḥ
Dativesāvarṇalakṣyāya sāvarṇalakṣyābhyām sāvarṇalakṣyebhyaḥ
Ablativesāvarṇalakṣyāt sāvarṇalakṣyābhyām sāvarṇalakṣyebhyaḥ
Genitivesāvarṇalakṣyasya sāvarṇalakṣyayoḥ sāvarṇalakṣyāṇām
Locativesāvarṇalakṣye sāvarṇalakṣyayoḥ sāvarṇalakṣyeṣu

Compound sāvarṇalakṣya -

Adverb -sāvarṇalakṣyam -sāvarṇalakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria