Declension table of ?sāvamarda

Deva

NeuterSingularDualPlural
Nominativesāvamardam sāvamarde sāvamardāni
Vocativesāvamarda sāvamarde sāvamardāni
Accusativesāvamardam sāvamarde sāvamardāni
Instrumentalsāvamardena sāvamardābhyām sāvamardaiḥ
Dativesāvamardāya sāvamardābhyām sāvamardebhyaḥ
Ablativesāvamardāt sāvamardābhyām sāvamardebhyaḥ
Genitivesāvamardasya sāvamardayoḥ sāvamardānām
Locativesāvamarde sāvamardayoḥ sāvamardeṣu

Compound sāvamarda -

Adverb -sāvamardam -sāvamardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria