Declension table of ?sāvalepa

Deva

MasculineSingularDualPlural
Nominativesāvalepaḥ sāvalepau sāvalepāḥ
Vocativesāvalepa sāvalepau sāvalepāḥ
Accusativesāvalepam sāvalepau sāvalepān
Instrumentalsāvalepena sāvalepābhyām sāvalepaiḥ sāvalepebhiḥ
Dativesāvalepāya sāvalepābhyām sāvalepebhyaḥ
Ablativesāvalepāt sāvalepābhyām sāvalepebhyaḥ
Genitivesāvalepasya sāvalepayoḥ sāvalepānām
Locativesāvalepe sāvalepayoḥ sāvalepeṣu

Compound sāvalepa -

Adverb -sāvalepam -sāvalepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria