Declension table of ?sāvalamba

Deva

NeuterSingularDualPlural
Nominativesāvalambam sāvalambe sāvalambāni
Vocativesāvalamba sāvalambe sāvalambāni
Accusativesāvalambam sāvalambe sāvalambāni
Instrumentalsāvalambena sāvalambābhyām sāvalambaiḥ
Dativesāvalambāya sāvalambābhyām sāvalambebhyaḥ
Ablativesāvalambāt sāvalambābhyām sāvalambebhyaḥ
Genitivesāvalambasya sāvalambayoḥ sāvalambānām
Locativesāvalambe sāvalambayoḥ sāvalambeṣu

Compound sāvalamba -

Adverb -sāvalambam -sāvalambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria