Declension table of ?sāvalamba

Deva

MasculineSingularDualPlural
Nominativesāvalambaḥ sāvalambau sāvalambāḥ
Vocativesāvalamba sāvalambau sāvalambāḥ
Accusativesāvalambam sāvalambau sāvalambān
Instrumentalsāvalambena sāvalambābhyām sāvalambaiḥ sāvalambebhiḥ
Dativesāvalambāya sāvalambābhyām sāvalambebhyaḥ
Ablativesāvalambāt sāvalambābhyām sāvalambebhyaḥ
Genitivesāvalambasya sāvalambayoḥ sāvalambānām
Locativesāvalambe sāvalambayoḥ sāvalambeṣu

Compound sāvalamba -

Adverb -sāvalambam -sāvalambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria