Declension table of ?sāvakāśā

Deva

FeminineSingularDualPlural
Nominativesāvakāśā sāvakāśe sāvakāśāḥ
Vocativesāvakāśe sāvakāśe sāvakāśāḥ
Accusativesāvakāśām sāvakāśe sāvakāśāḥ
Instrumentalsāvakāśayā sāvakāśābhyām sāvakāśābhiḥ
Dativesāvakāśāyai sāvakāśābhyām sāvakāśābhyaḥ
Ablativesāvakāśāyāḥ sāvakāśābhyām sāvakāśābhyaḥ
Genitivesāvakāśāyāḥ sāvakāśayoḥ sāvakāśānām
Locativesāvakāśāyām sāvakāśayoḥ sāvakāśāsu

Adverb -sāvakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria