Declension table of ?sāvakāśa

Deva

NeuterSingularDualPlural
Nominativesāvakāśam sāvakāśe sāvakāśāni
Vocativesāvakāśa sāvakāśe sāvakāśāni
Accusativesāvakāśam sāvakāśe sāvakāśāni
Instrumentalsāvakāśena sāvakāśābhyām sāvakāśaiḥ
Dativesāvakāśāya sāvakāśābhyām sāvakāśebhyaḥ
Ablativesāvakāśāt sāvakāśābhyām sāvakāśebhyaḥ
Genitivesāvakāśasya sāvakāśayoḥ sāvakāśānām
Locativesāvakāśe sāvakāśayoḥ sāvakāśeṣu

Compound sāvakāśa -

Adverb -sāvakāśam -sāvakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria