Declension table of ?sāvakāśa

Deva

MasculineSingularDualPlural
Nominativesāvakāśaḥ sāvakāśau sāvakāśāḥ
Vocativesāvakāśa sāvakāśau sāvakāśāḥ
Accusativesāvakāśam sāvakāśau sāvakāśān
Instrumentalsāvakāśena sāvakāśābhyām sāvakāśaiḥ sāvakāśebhiḥ
Dativesāvakāśāya sāvakāśābhyām sāvakāśebhyaḥ
Ablativesāvakāśāt sāvakāśābhyām sāvakāśebhyaḥ
Genitivesāvakāśasya sāvakāśayoḥ sāvakāśānām
Locativesāvakāśe sāvakāśayoḥ sāvakāśeṣu

Compound sāvakāśa -

Adverb -sāvakāśam -sāvakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria