Declension table of ?sāvaka

Deva

NeuterSingularDualPlural
Nominativesāvakam sāvake sāvakāni
Vocativesāvaka sāvake sāvakāni
Accusativesāvakam sāvake sāvakāni
Instrumentalsāvakena sāvakābhyām sāvakaiḥ
Dativesāvakāya sāvakābhyām sāvakebhyaḥ
Ablativesāvakāt sāvakābhyām sāvakebhyaḥ
Genitivesāvakasya sāvakayoḥ sāvakānām
Locativesāvake sāvakayoḥ sāvakeṣu

Compound sāvaka -

Adverb -sāvakam -sāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria