Declension table of ?sāvaka

Deva

MasculineSingularDualPlural
Nominativesāvakaḥ sāvakau sāvakāḥ
Vocativesāvaka sāvakau sāvakāḥ
Accusativesāvakam sāvakau sāvakān
Instrumentalsāvakena sāvakābhyām sāvakaiḥ sāvakebhiḥ
Dativesāvakāya sāvakābhyām sāvakebhyaḥ
Ablativesāvakāt sāvakābhyām sāvakebhyaḥ
Genitivesāvakasya sāvakayoḥ sāvakānām
Locativesāvake sāvakayoḥ sāvakeṣu

Compound sāvaka -

Adverb -sāvakam -sāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria