Declension table of ?sāvajña

Deva

NeuterSingularDualPlural
Nominativesāvajñam sāvajñe sāvajñāni
Vocativesāvajña sāvajñe sāvajñāni
Accusativesāvajñam sāvajñe sāvajñāni
Instrumentalsāvajñena sāvajñābhyām sāvajñaiḥ
Dativesāvajñāya sāvajñābhyām sāvajñebhyaḥ
Ablativesāvajñāt sāvajñābhyām sāvajñebhyaḥ
Genitivesāvajñasya sāvajñayoḥ sāvajñānām
Locativesāvajñe sāvajñayoḥ sāvajñeṣu

Compound sāvajña -

Adverb -sāvajñam -sāvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria