Declension table of ?sāvajña

Deva

MasculineSingularDualPlural
Nominativesāvajñaḥ sāvajñau sāvajñāḥ
Vocativesāvajña sāvajñau sāvajñāḥ
Accusativesāvajñam sāvajñau sāvajñān
Instrumentalsāvajñena sāvajñābhyām sāvajñaiḥ sāvajñebhiḥ
Dativesāvajñāya sāvajñābhyām sāvajñebhyaḥ
Ablativesāvajñāt sāvajñābhyām sāvajñebhyaḥ
Genitivesāvajñasya sāvajñayoḥ sāvajñānām
Locativesāvajñe sāvajñayoḥ sāvajñeṣu

Compound sāvajña -

Adverb -sāvajñam -sāvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria