Declension table of ?sāvahita

Deva

MasculineSingularDualPlural
Nominativesāvahitaḥ sāvahitau sāvahitāḥ
Vocativesāvahita sāvahitau sāvahitāḥ
Accusativesāvahitam sāvahitau sāvahitān
Instrumentalsāvahitena sāvahitābhyām sāvahitaiḥ sāvahitebhiḥ
Dativesāvahitāya sāvahitābhyām sāvahitebhyaḥ
Ablativesāvahitāt sāvahitābhyām sāvahitebhyaḥ
Genitivesāvahitasya sāvahitayoḥ sāvahitānām
Locativesāvahite sāvahitayoḥ sāvahiteṣu

Compound sāvahita -

Adverb -sāvahitam -sāvahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria