Declension table of ?sāvahela

Deva

NeuterSingularDualPlural
Nominativesāvahelam sāvahele sāvahelāni
Vocativesāvahela sāvahele sāvahelāni
Accusativesāvahelam sāvahele sāvahelāni
Instrumentalsāvahelena sāvahelābhyām sāvahelaiḥ
Dativesāvahelāya sāvahelābhyām sāvahelebhyaḥ
Ablativesāvahelāt sāvahelābhyām sāvahelebhyaḥ
Genitivesāvahelasya sāvahelayoḥ sāvahelānām
Locativesāvahele sāvahelayoḥ sāvaheleṣu

Compound sāvahela -

Adverb -sāvahelam -sāvahelāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria