Declension table of ?sāvahela

Deva

MasculineSingularDualPlural
Nominativesāvahelaḥ sāvahelau sāvahelāḥ
Vocativesāvahela sāvahelau sāvahelāḥ
Accusativesāvahelam sāvahelau sāvahelān
Instrumentalsāvahelena sāvahelābhyām sāvahelaiḥ sāvahelebhiḥ
Dativesāvahelāya sāvahelābhyām sāvahelebhyaḥ
Ablativesāvahelāt sāvahelābhyām sāvahelebhyaḥ
Genitivesāvahelasya sāvahelayoḥ sāvahelānām
Locativesāvahele sāvahelayoḥ sāvaheleṣu

Compound sāvahela -

Adverb -sāvahelam -sāvahelāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria