Declension table of ?sāvadya

Deva

NeuterSingularDualPlural
Nominativesāvadyam sāvadye sāvadyāni
Vocativesāvadya sāvadye sāvadyāni
Accusativesāvadyam sāvadye sāvadyāni
Instrumentalsāvadyena sāvadyābhyām sāvadyaiḥ
Dativesāvadyāya sāvadyābhyām sāvadyebhyaḥ
Ablativesāvadyāt sāvadyābhyām sāvadyebhyaḥ
Genitivesāvadyasya sāvadyayoḥ sāvadyānām
Locativesāvadye sāvadyayoḥ sāvadyeṣu

Compound sāvadya -

Adverb -sāvadyam -sāvadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria