Declension table of ?sāvadyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāvadyam | sāvadye | sāvadyāni |
Vocative | sāvadya | sāvadye | sāvadyāni |
Accusative | sāvadyam | sāvadye | sāvadyāni |
Instrumental | sāvadyena | sāvadyābhyām | sāvadyaiḥ |
Dative | sāvadyāya | sāvadyābhyām | sāvadyebhyaḥ |
Ablative | sāvadyāt | sāvadyābhyām | sāvadyebhyaḥ |
Genitive | sāvadyasya | sāvadyayoḥ | sāvadyānām |
Locative | sāvadye | sāvadyayoḥ | sāvadyeṣu |