Declension table of ?sāvadhi

Deva

NeuterSingularDualPlural
Nominativesāvadhi sāvadhinī sāvadhīni
Vocativesāvadhi sāvadhinī sāvadhīni
Accusativesāvadhi sāvadhinī sāvadhīni
Instrumentalsāvadhinā sāvadhibhyām sāvadhibhiḥ
Dativesāvadhine sāvadhibhyām sāvadhibhyaḥ
Ablativesāvadhinaḥ sāvadhibhyām sāvadhibhyaḥ
Genitivesāvadhinaḥ sāvadhinoḥ sāvadhīnām
Locativesāvadhini sāvadhinoḥ sāvadhiṣu

Compound sāvadhi -

Adverb -sāvadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria