Declension table of ?sāvadhāraṇa

Deva

NeuterSingularDualPlural
Nominativesāvadhāraṇam sāvadhāraṇe sāvadhāraṇāni
Vocativesāvadhāraṇa sāvadhāraṇe sāvadhāraṇāni
Accusativesāvadhāraṇam sāvadhāraṇe sāvadhāraṇāni
Instrumentalsāvadhāraṇena sāvadhāraṇābhyām sāvadhāraṇaiḥ
Dativesāvadhāraṇāya sāvadhāraṇābhyām sāvadhāraṇebhyaḥ
Ablativesāvadhāraṇāt sāvadhāraṇābhyām sāvadhāraṇebhyaḥ
Genitivesāvadhāraṇasya sāvadhāraṇayoḥ sāvadhāraṇānām
Locativesāvadhāraṇe sāvadhāraṇayoḥ sāvadhāraṇeṣu

Compound sāvadhāraṇa -

Adverb -sāvadhāraṇam -sāvadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria