Declension table of ?sāvadhāraṇa

Deva

MasculineSingularDualPlural
Nominativesāvadhāraṇaḥ sāvadhāraṇau sāvadhāraṇāḥ
Vocativesāvadhāraṇa sāvadhāraṇau sāvadhāraṇāḥ
Accusativesāvadhāraṇam sāvadhāraṇau sāvadhāraṇān
Instrumentalsāvadhāraṇena sāvadhāraṇābhyām sāvadhāraṇaiḥ sāvadhāraṇebhiḥ
Dativesāvadhāraṇāya sāvadhāraṇābhyām sāvadhāraṇebhyaḥ
Ablativesāvadhāraṇāt sāvadhāraṇābhyām sāvadhāraṇebhyaḥ
Genitivesāvadhāraṇasya sāvadhāraṇayoḥ sāvadhāraṇānām
Locativesāvadhāraṇe sāvadhāraṇayoḥ sāvadhāraṇeṣu

Compound sāvadhāraṇa -

Adverb -sāvadhāraṇam -sāvadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria